6, ఏప్రిల్ 2012, శుక్రవారం

iviyan

काळिदासस्य विनयशीलता----श्लो।"मन्दः कवियशःप्रार्थी,गमिष्याम्यपहास्यताम्। प्रांशुलभ्ये फले लोभात् उद्बाहुरिव वामनः।"
काळिदासो नाम कविः प्रथमं निरक्षरकुक्षिस्सन् काळिकादेवीवरप्रसादेन अनर्गळकविताधारया लब्धप्रतिष्ठोऽभवत्।सः सूर्यादागत रघुवंशीयराजन्यानां चरित्रं लेखितुमुद्युक्तः तत्कार्यं तस्य साध्यं वेति भावयन्नेवं चिन्तयति।"अहमतीव मन्दबुद्धिमान्।कवेरपेक्ष्यं यशः
स्वस्मै इच्छामि।प्रांशुलभ्ये फले बाहुं प्रसारयन् तत्फलं प्राप्तुं प्रयतमानो वामन इव परिहासास्पदो भवेयम्।"इति।काळिदासस्य वचनान्येतानि तस्य गर्वराहित्यं विनयसौशील्यं च सूचयन्ति।

కామెంట్‌లు లేవు:

కామెంట్‌ను పోస్ట్ చేయండి